कृदन्तरूपाणि - उत् + ब्रू + यङ् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वावाचनम्
अनीयर्
उद्वावाचनीयः - उद्वावाचनीया
ण्वुल्
उद्वावाचकः - उद्वावाचिका
तुमुँन्
उद्वावाचितुम्
तव्य
उद्वावाचितव्यः - उद्वावाचितव्या
तृच्
उद्वावाचिता - उद्वावाचित्री
ल्यप्
उद्वावाच्य
क्तवतुँ
उद्वावाचितवान् - उद्वावाचितवती
क्त
उद्वावाचितः - उद्वावाचिता
शानच्
उद्वावच्यमानः - उद्वावच्यमाना
यत्
उद्वावाच्यः - उद्वावाच्या
घञ्
उद्वावाचः
उद्वावाचा


सनादि प्रत्ययाः

उपसर्गाः