कृदन्तरूपाणि - उप + ब्रू + यङ् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवावाचनम्
अनीयर्
उपवावाचनीयः - उपवावाचनीया
ण्वुल्
उपवावाचकः - उपवावाचिका
तुमुँन्
उपवावाचितुम्
तव्य
उपवावाचितव्यः - उपवावाचितव्या
तृच्
उपवावाचिता - उपवावाचित्री
ल्यप्
उपवावाच्य
क्तवतुँ
उपवावाचितवान् - उपवावाचितवती
क्त
उपवावाचितः - उपवावाचिता
शानच्
उपवावच्यमानः - उपवावच्यमाना
यत्
उपवावाच्यः - उपवावाच्या
घञ्
उपवावाचः
उपवावाचा


सनादि प्रत्ययाः

उपसर्गाः