कृदन्तरूपाणि - उप + ब्रू + णिच्+सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपविवाचयिषणम्
अनीयर्
उपविवाचयिषणीयः - उपविवाचयिषणीया
ण्वुल्
उपविवाचयिषकः - उपविवाचयिषिका
तुमुँन्
उपविवाचयिषितुम्
तव्य
उपविवाचयिषितव्यः - उपविवाचयिषितव्या
तृच्
उपविवाचयिषिता - उपविवाचयिषित्री
ल्यप्
उपविवाचयिष्य
क्तवतुँ
उपविवाचयिषितवान् - उपविवाचयिषितवती
क्त
उपविवाचयिषितः - उपविवाचयिषिता
शतृँ
उपविवाचयिषन् - उपविवाचयिषन्ती
शानच्
उपविवाचयिषमाणः - उपविवाचयिषमाणा
यत्
उपविवाचयिष्यः - उपविवाचयिष्या
अच्
उपविवाचयिषः - उपविवाचयिषा
घञ्
उपविवाचयिषः
उपविवाचयिषा


सनादि प्रत्ययाः

उपसर्गाः