कृदन्तरूपाणि - उप + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवचनम्
अनीयर्
उपवचनीयः - उपवचनीया
ण्वुल्
उपवाचकः - उपवाचिका
तुमुँन्
उपवक्तुम्
तव्य
उपवक्तव्यः - उपवक्तव्या
तृच्
उपवक्ता - उपवक्त्री
ल्यप्
उपोच्य
क्तवतुँ
उपोक्तवान् - उपोक्तवती
क्त
उपोक्तः - उपोक्ता
शतृँ
उपब्रुवन् - उपब्रुवती
शानच्
उपब्रुवाणः - उपब्रुवाणा
ण्यत्
उपवाच्यः - उपवाच्या
अच्
उपवचः - उपवचा
घञ्
उपवाचः
क्तिन्
उपोक्तिः


सनादि प्रत्ययाः

उपसर्गाः