कृदन्तरूपाणि - उत् + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्विवक्षणम्
अनीयर्
उद्विवक्षणीयः - उद्विवक्षणीया
ण्वुल्
उद्विवक्षकः - उद्विवक्षिका
तुमुँन्
उद्विवक्षितुम्
तव्य
उद्विवक्षितव्यः - उद्विवक्षितव्या
तृच्
उद्विवक्षिता - उद्विवक्षित्री
ल्यप्
उद्विवक्ष्य
क्तवतुँ
उद्विवक्षितवान् - उद्विवक्षितवती
क्त
उद्विवक्षितः - उद्विवक्षिता
शतृँ
उद्विवक्षन् - उद्विवक्षन्ती
शानच्
उद्विवक्षमाणः - उद्विवक्षमाणा
यत्
उद्विवक्ष्यः - उद्विवक्ष्या
अच्
उद्विवक्षः - उद्विवक्षा
घञ्
उद्विवक्षः
उद्विवक्षा


सनादि प्रत्ययाः

उपसर्गाः