कृदन्तरूपाणि - परि + प्र + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्रविवक्षणम्
अनीयर्
परिप्रविवक्षणीयः - परिप्रविवक्षणीया
ण्वुल्
परिप्रविवक्षकः - परिप्रविवक्षिका
तुमुँन्
परिप्रविवक्षितुम्
तव्य
परिप्रविवक्षितव्यः - परिप्रविवक्षितव्या
तृच्
परिप्रविवक्षिता - परिप्रविवक्षित्री
ल्यप्
परिप्रविवक्ष्य
क्तवतुँ
परिप्रविवक्षितवान् - परिप्रविवक्षितवती
क्त
परिप्रविवक्षितः - परिप्रविवक्षिता
शतृँ
परिप्रविवक्षन् - परिप्रविवक्षन्ती
शानच्
परिप्रविवक्षमाणः - परिप्रविवक्षमाणा
यत्
परिप्रविवक्ष्यः - परिप्रविवक्ष्या
अच्
परिप्रविवक्षः - परिप्रविवक्षा
घञ्
परिप्रविवक्षः
परिप्रविवक्षा


सनादि प्रत्ययाः

उपसर्गाः