कृदन्तरूपाणि - नि + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निविवक्षणम्
अनीयर्
निविवक्षणीयः - निविवक्षणीया
ण्वुल्
निविवक्षकः - निविवक्षिका
तुमुँन्
निविवक्षितुम्
तव्य
निविवक्षितव्यः - निविवक्षितव्या
तृच्
निविवक्षिता - निविवक्षित्री
ल्यप्
निविवक्ष्य
क्तवतुँ
निविवक्षितवान् - निविवक्षितवती
क्त
निविवक्षितः - निविवक्षिता
शतृँ
निविवक्षन् - निविवक्षन्ती
शानच्
निविवक्षमाणः - निविवक्षमाणा
यत्
निविवक्ष्यः - निविवक्ष्या
अच्
निविवक्षः - निविवक्षा
घञ्
निविवक्षः
निविवक्षा


सनादि प्रत्ययाः

उपसर्गाः