कृदन्तरूपाणि - निस् + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्विवक्षणम्
अनीयर्
निर्विवक्षणीयः - निर्विवक्षणीया
ण्वुल्
निर्विवक्षकः - निर्विवक्षिका
तुमुँन्
निर्विवक्षितुम्
तव्य
निर्विवक्षितव्यः - निर्विवक्षितव्या
तृच्
निर्विवक्षिता - निर्विवक्षित्री
ल्यप्
निर्विवक्ष्य
क्तवतुँ
निर्विवक्षितवान् - निर्विवक्षितवती
क्त
निर्विवक्षितः - निर्विवक्षिता
शतृँ
निर्विवक्षन् - निर्विवक्षन्ती
शानच्
निर्विवक्षमाणः - निर्विवक्षमाणा
यत्
निर्विवक्ष्यः - निर्विवक्ष्या
अच्
निर्विवक्षः - निर्विवक्षा
घञ्
निर्विवक्षः
निर्विवक्षा


सनादि प्रत्ययाः

उपसर्गाः