कृदन्तरूपाणि - अभि + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिविवक्षणम्
अनीयर्
अभिविवक्षणीयः - अभिविवक्षणीया
ण्वुल्
अभिविवक्षकः - अभिविवक्षिका
तुमुँन्
अभिविवक्षितुम्
तव्य
अभिविवक्षितव्यः - अभिविवक्षितव्या
तृच्
अभिविवक्षिता - अभिविवक्षित्री
ल्यप्
अभिविवक्ष्य
क्तवतुँ
अभिविवक्षितवान् - अभिविवक्षितवती
क्त
अभिविवक्षितः - अभिविवक्षिता
शतृँ
अभिविवक्षन् - अभिविवक्षन्ती
शानच्
अभिविवक्षमाणः - अभिविवक्षमाणा
यत्
अभिविवक्ष्यः - अभिविवक्ष्या
अच्
अभिविवक्षः - अभिविवक्षा
घञ्
अभिविवक्षः
अभिविवक्षा


सनादि प्रत्ययाः

उपसर्गाः