कृदन्तरूपाणि - अभि + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवाचनम्
अनीयर्
अभिवाचनीयः - अभिवाचनीया
ण्वुल्
अभिवाचकः - अभिवाचिका
तुमुँन्
अभिवाचयितुम्
तव्य
अभिवाचयितव्यः - अभिवाचयितव्या
तृच्
अभिवाचयिता - अभिवाचयित्री
ल्यप्
अभिवाच्य
क्तवतुँ
अभिवाचितवान् - अभिवाचितवती
क्त
अभिवाचितः - अभिवाचिता
शतृँ
अभिवाचयन् - अभिवाचयन्ती
शानच्
अभिवाचयमानः - अभिवाचयमाना
यत्
अभिवाच्यः - अभिवाच्या
अच्
अभिवाचः - अभिवाचा
युच्
अभिवाचना


सनादि प्रत्ययाः

उपसर्गाः