कृदन्तरूपाणि - परा + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावाचनम्
अनीयर्
परावाचनीयः - परावाचनीया
ण्वुल्
परावाचकः - परावाचिका
तुमुँन्
परावाचयितुम्
तव्य
परावाचयितव्यः - परावाचयितव्या
तृच्
परावाचयिता - परावाचयित्री
ल्यप्
परावाच्य
क्तवतुँ
परावाचितवान् - परावाचितवती
क्त
परावाचितः - परावाचिता
शतृँ
परावाचयन् - परावाचयन्ती
शानच्
परावाचयमानः - परावाचयमाना
यत्
परावाच्यः - परावाच्या
अच्
परावाचः - परावाचा
युच्
परावाचना


सनादि प्रत्ययाः

उपसर्गाः