कृदन्तरूपाणि - परा + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावचनम्
अनीयर्
परावचनीयः - परावचनीया
ण्वुल्
परावाचकः - परावाचिका
तुमुँन्
परावक्तुम्
तव्य
परावक्तव्यः - परावक्तव्या
तृच्
परावक्ता - परावक्त्री
ल्यप्
परोच्य
क्तवतुँ
परोक्तवान् - परोक्तवती
क्त
परोक्तः - परोक्ता
शतृँ
पराब्रुवन् - पराब्रुवती
शानच्
पराब्रुवाणः - पराब्रुवाणा
ण्यत्
परावाच्यः - परावाच्या
अच्
परावचः - परावचा
घञ्
परावाचः
क्तिन्
परोक्तिः


सनादि प्रत्ययाः

उपसर्गाः