कृदन्तरूपाणि - सम् + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवाचनम् / संवाचनम्
अनीयर्
सव्ँवाचनीयः / संवाचनीयः - सव्ँवाचनीया / संवाचनीया
ण्वुल्
सव्ँवाचकः / संवाचकः - सव्ँवाचिका / संवाचिका
तुमुँन्
सव्ँवाचयितुम् / संवाचयितुम्
तव्य
सव्ँवाचयितव्यः / संवाचयितव्यः - सव्ँवाचयितव्या / संवाचयितव्या
तृच्
सव्ँवाचयिता / संवाचयिता - सव्ँवाचयित्री / संवाचयित्री
ल्यप्
सव्ँवाच्य / संवाच्य
क्तवतुँ
सव्ँवाचितवान् / संवाचितवान् - सव्ँवाचितवती / संवाचितवती
क्त
सव्ँवाचितः / संवाचितः - सव्ँवाचिता / संवाचिता
शतृँ
सव्ँवाचयन् / संवाचयन् - सव्ँवाचयन्ती / संवाचयन्ती
शानच्
सव्ँवाचयमानः / संवाचयमानः - सव्ँवाचयमाना / संवाचयमाना
यत्
सव्ँवाच्यः / संवाच्यः - सव्ँवाच्या / संवाच्या
अच्
सव्ँवाचः / संवाचः - सव्ँवाचा - संवाचा
युच्
सव्ँवाचना / संवाचना


सनादि प्रत्ययाः

उपसर्गाः