कृदन्तरूपाणि - सम् + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवचनम् / संवचनम्
अनीयर्
सव्ँवचनीयः / संवचनीयः - सव्ँवचनीया / संवचनीया
ण्वुल्
सव्ँवाचकः / संवाचकः - सव्ँवाचिका / संवाचिका
तुमुँन्
सव्ँवक्तुम् / संवक्तुम्
तव्य
सव्ँवक्तव्यः / संवक्तव्यः - सव्ँवक्तव्या / संवक्तव्या
तृच्
सव्ँवक्ता / संवक्ता - सव्ँवक्त्री / संवक्त्री
ल्यप्
समुच्य
क्तवतुँ
समुक्तवान् - समुक्तवती
क्त
समुक्तः - समुक्ता
शतृँ
सम्ब्रुवन् / संब्रुवन् - सम्ब्रुवती / संब्रुवती
शानच्
सम्ब्रुवाणः / संब्रुवाणः - सम्ब्रुवाणा / संब्रुवाणा
ण्यत्
सव्ँवाच्यः / संवाच्यः - सव्ँवाच्या / संवाच्या
अच्
सव्ँवचः / संवचः - सव्ँवचा - संवचा
घञ्
सव्ँवाचः / संवाचः
क्तिन्
समुक्तिः


सनादि प्रत्ययाः

उपसर्गाः