कृदन्तरूपाणि - निर् + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वाचनम्
अनीयर्
निर्वाचनीयः - निर्वाचनीया
ण्वुल्
निर्वाचकः - निर्वाचिका
तुमुँन्
निर्वाचयितुम्
तव्य
निर्वाचयितव्यः - निर्वाचयितव्या
तृच्
निर्वाचयिता - निर्वाचयित्री
ल्यप्
निर्वाच्य
क्तवतुँ
निर्वाचितवान् - निर्वाचितवती
क्त
निर्वाचितः - निर्वाचिता
शतृँ
निर्वाचयन् - निर्वाचयन्ती
शानच्
निर्वाचयमानः - निर्वाचयमाना
यत्
निर्वाच्यः - निर्वाच्या
अच्
निर्वाचः - निर्वाचा
युच्
निर्वाचना


सनादि प्रत्ययाः

उपसर्गाः