कृदन्तरूपाणि - परि + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवाचनम्
अनीयर्
परिवाचनीयः - परिवाचनीया
ण्वुल्
परिवाचकः - परिवाचिका
तुमुँन्
परिवाचयितुम्
तव्य
परिवाचयितव्यः - परिवाचयितव्या
तृच्
परिवाचयिता - परिवाचयित्री
ल्यप्
परिवाच्य
क्तवतुँ
परिवाचितवान् - परिवाचितवती
क्त
परिवाचितः - परिवाचिता
शतृँ
परिवाचयन् - परिवाचयन्ती
शानच्
परिवाचयमानः - परिवाचयमाना
यत्
परिवाच्यः - परिवाच्या
अच्
परिवाचः - परिवाचा
युच्
परिवाचना


सनादि प्रत्ययाः

उपसर्गाः