कृदन्तरूपाणि - परि + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवचनम्
अनीयर्
परिवचनीयः - परिवचनीया
ण्वुल्
परिवाचकः - परिवाचिका
तुमुँन्
परिवक्तुम्
तव्य
परिवक्तव्यः - परिवक्तव्या
तृच्
परिवक्ता - परिवक्त्री
ल्यप्
पर्युच्य
क्तवतुँ
पर्युक्तवान् - पर्युक्तवती
क्त
पर्युक्तः - पर्युक्ता
शतृँ
परिब्रुवन् - परिब्रुवती
शानच्
परिब्रुवाणः - परिब्रुवाणा
ण्यत्
परिवाच्यः - परिवाच्या
अच्
परिवचः - परिवचा
घञ्
परिवाचः
क्तिन्
पर्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः