कृदन्तरूपाणि - अभि + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवचनम्
अनीयर्
अभिवचनीयः - अभिवचनीया
ण्वुल्
अभिवाचकः - अभिवाचिका
तुमुँन्
अभिवक्तुम्
तव्य
अभिवक्तव्यः - अभिवक्तव्या
तृच्
अभिवक्ता - अभिवक्त्री
ल्यप्
अभ्युच्य
क्तवतुँ
अभ्युक्तवान् - अभ्युक्तवती
क्त
अभ्युक्तः - अभ्युक्ता
शतृँ
अभिब्रुवन् - अभिब्रुवती
शानच्
अभिब्रुवाणः - अभिब्रुवाणा
ण्यत्
अभिवाच्यः - अभिवाच्या
अच्
अभिवचः - अभिवचा
घञ्
अभिवाचः
क्तिन्
अभ्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः