कृदन्तरूपाणि - दुर् + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वचनम्
अनीयर्
दुर्वचनीयः - दुर्वचनीया
ण्वुल्
दुर्वाचकः - दुर्वाचिका
तुमुँन्
दुर्वक्तुम्
तव्य
दुर्वक्तव्यः - दुर्वक्तव्या
तृच्
दुर्वक्ता - दुर्वक्त्री
ल्यप्
दुरुच्य
क्तवतुँ
दुरुक्तवान् - दुरुक्तवती
क्त
दुरुक्तः - दुरुक्ता
शतृँ
दुर्ब्रुवन् - दुर्ब्रुवती
शानच्
दुर्ब्रुवाणः - दुर्ब्रुवाणा
ण्यत्
दुर्वाच्यः - दुर्वाच्या
अच्
दुर्वचः - दुर्वचा
घञ्
दुर्वाचः
क्तिन्
दुरुक्तिः


सनादि प्रत्ययाः

उपसर्गाः