कृदन्तरूपाणि - परि + प्र + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्रवचनम्
अनीयर्
परिप्रवचनीयः - परिप्रवचनीया
ण्वुल्
परिप्रवाचकः - परिप्रवाचिका
तुमुँन्
परिप्रवक्तुम्
तव्य
परिप्रवक्तव्यः - परिप्रवक्तव्या
तृच्
परिप्रवक्ता - परिप्रवक्त्री
ल्यप्
परिप्रोच्य
क्तवतुँ
परिप्रोक्तवान् - परिप्रोक्तवती
क्त
परिप्रोक्तः - परिप्रोक्ता
शतृँ
परिप्रब्रुवन् - परिप्रब्रुवती
शानच्
परिप्रब्रुवाणः - परिप्रब्रुवाणा
ण्यत्
परिप्रवाच्यः - परिप्रवाच्या
अच्
परिप्रवचः - परिप्रवचा
घञ्
परिप्रवाचः
क्तिन्
परिप्रोक्तिः


सनादि प्रत्ययाः

उपसर्गाः