कृदन्तरूपाणि - अप + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवचनम्
अनीयर्
अपवचनीयः - अपवचनीया
ण्वुल्
अपवाचकः - अपवाचिका
तुमुँन्
अपवक्तुम्
तव्य
अपवक्तव्यः - अपवक्तव्या
तृच्
अपवक्ता - अपवक्त्री
ल्यप्
अपोच्य
क्तवतुँ
अपोक्तवान् - अपोक्तवती
क्त
अपोक्तः - अपोक्ता
शतृँ
अपब्रुवन् - अपब्रुवती
शानच्
अपब्रुवाणः - अपब्रुवाणा
ण्यत्
अपवाच्यः - अपवाच्या
अच्
अपवचः - अपवचा
घञ्
अपवाचः
क्तिन्
अपोक्तिः


सनादि प्रत्ययाः

उपसर्गाः