कृदन्तरूपाणि - अप + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपविवक्षणम्
अनीयर्
अपविवक्षणीयः - अपविवक्षणीया
ण्वुल्
अपविवक्षकः - अपविवक्षिका
तुमुँन्
अपविवक्षितुम्
तव्य
अपविवक्षितव्यः - अपविवक्षितव्या
तृच्
अपविवक्षिता - अपविवक्षित्री
ल्यप्
अपविवक्ष्य
क्तवतुँ
अपविवक्षितवान् - अपविवक्षितवती
क्त
अपविवक्षितः - अपविवक्षिता
शतृँ
अपविवक्षन् - अपविवक्षन्ती
शानच्
अपविवक्षमाणः - अपविवक्षमाणा
यत्
अपविवक्ष्यः - अपविवक्ष्या
अच्
अपविवक्षः - अपविवक्षा
घञ्
अपविवक्षः
अपविवक्षा


सनादि प्रत्ययाः

उपसर्गाः