कृदन्तरूपाणि - अनु + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविवक्षणम्
अनीयर्
अनुविवक्षणीयः - अनुविवक्षणीया
ण्वुल्
अनुविवक्षकः - अनुविवक्षिका
तुमुँन्
अनुविवक्षितुम्
तव्य
अनुविवक्षितव्यः - अनुविवक्षितव्या
तृच्
अनुविवक्षिता - अनुविवक्षित्री
ल्यप्
अनुविवक्ष्य
क्तवतुँ
अनुविवक्षितवान् - अनुविवक्षितवती
क्त
अनुविवक्षितः - अनुविवक्षिता
शतृँ
अनुविवक्षन् - अनुविवक्षन्ती
शानच्
अनुविवक्षमाणः - अनुविवक्षमाणा
यत्
अनुविवक्ष्यः - अनुविवक्ष्या
अच्
अनुविवक्षः - अनुविवक्षा
घञ्
अनुविवक्षः
अनुविवक्षा


सनादि प्रत्ययाः

उपसर्गाः