कृदन्तरूपाणि - सम् + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवक्षणम् / संविवक्षणम्
अनीयर्
सव्ँविवक्षणीयः / संविवक्षणीयः - सव्ँविवक्षणीया / संविवक्षणीया
ण्वुल्
सव्ँविवक्षकः / संविवक्षकः - सव्ँविवक्षिका / संविवक्षिका
तुमुँन्
सव्ँविवक्षितुम् / संविवक्षितुम्
तव्य
सव्ँविवक्षितव्यः / संविवक्षितव्यः - सव्ँविवक्षितव्या / संविवक्षितव्या
तृच्
सव्ँविवक्षिता / संविवक्षिता - सव्ँविवक्षित्री / संविवक्षित्री
ल्यप्
सव्ँविवक्ष्य / संविवक्ष्य
क्तवतुँ
सव्ँविवक्षितवान् / संविवक्षितवान् - सव्ँविवक्षितवती / संविवक्षितवती
क्त
सव्ँविवक्षितः / संविवक्षितः - सव्ँविवक्षिता / संविवक्षिता
शतृँ
सव्ँविवक्षन् / संविवक्षन् - सव्ँविवक्षन्ती / संविवक्षन्ती
शानच्
सव्ँविवक्षमाणः / संविवक्षमाणः - सव्ँविवक्षमाणा / संविवक्षमाणा
यत्
सव्ँविवक्ष्यः / संविवक्ष्यः - सव्ँविवक्ष्या / संविवक्ष्या
अच्
सव्ँविवक्षः / संविवक्षः - सव्ँविवक्षा - संविवक्षा
घञ्
सव्ँविवक्षः / संविवक्षः
सव्ँविवक्षा / संविवक्षा


सनादि प्रत्ययाः

उपसर्गाः