कृदन्तरूपाणि - परा + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराविवक्षणम्
अनीयर्
पराविवक्षणीयः - पराविवक्षणीया
ण्वुल्
पराविवक्षकः - पराविवक्षिका
तुमुँन्
पराविवक्षितुम्
तव्य
पराविवक्षितव्यः - पराविवक्षितव्या
तृच्
पराविवक्षिता - पराविवक्षित्री
ल्यप्
पराविवक्ष्य
क्तवतुँ
पराविवक्षितवान् - पराविवक्षितवती
क्त
पराविवक्षितः - पराविवक्षिता
शतृँ
पराविवक्षन् - पराविवक्षन्ती
शानच्
पराविवक्षमाणः - पराविवक्षमाणा
यत्
पराविवक्ष्यः - पराविवक्ष्या
अच्
पराविवक्षः - पराविवक्षा
घञ्
पराविवक्षः
पराविवक्षा


सनादि प्रत्ययाः

उपसर्गाः