कृदन्तरूपाणि - दुर् + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्विवक्षणम्
अनीयर्
दुर्विवक्षणीयः - दुर्विवक्षणीया
ण्वुल्
दुर्विवक्षकः - दुर्विवक्षिका
तुमुँन्
दुर्विवक्षितुम्
तव्य
दुर्विवक्षितव्यः - दुर्विवक्षितव्या
तृच्
दुर्विवक्षिता - दुर्विवक्षित्री
ल्यप्
दुर्विवक्ष्य
क्तवतुँ
दुर्विवक्षितवान् - दुर्विवक्षितवती
क्त
दुर्विवक्षितः - दुर्विवक्षिता
शतृँ
दुर्विवक्षन् - दुर्विवक्षन्ती
शानच्
दुर्विवक्षमाणः - दुर्विवक्षमाणा
यत्
दुर्विवक्ष्यः - दुर्विवक्ष्या
अच्
दुर्विवक्षः - दुर्विवक्षा
घञ्
दुर्विवक्षः
दुर्विवक्षा


सनादि प्रत्ययाः

उपसर्गाः