कृदन्तरूपाणि - दुर् + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वाचनम्
अनीयर्
दुर्वाचनीयः - दुर्वाचनीया
ण्वुल्
दुर्वाचकः - दुर्वाचिका
तुमुँन्
दुर्वाचयितुम्
तव्य
दुर्वाचयितव्यः - दुर्वाचयितव्या
तृच्
दुर्वाचयिता - दुर्वाचयित्री
ल्यप्
दुर्वाच्य
क्तवतुँ
दुर्वाचितवान् - दुर्वाचितवती
क्त
दुर्वाचितः - दुर्वाचिता
शतृँ
दुर्वाचयन् - दुर्वाचयन्ती
शानच्
दुर्वाचयमानः - दुर्वाचयमाना
यत्
दुर्वाच्यः - दुर्वाच्या
अच्
दुर्वाचः - दुर्वाचा
युच्
दुर्वाचना


सनादि प्रत्ययाः

उपसर्गाः