कृदन्तरूपाणि - प्रति + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवाचनम्
अनीयर्
प्रतिवाचनीयः - प्रतिवाचनीया
ण्वुल्
प्रतिवाचकः - प्रतिवाचिका
तुमुँन्
प्रतिवाचयितुम्
तव्य
प्रतिवाचयितव्यः - प्रतिवाचयितव्या
तृच्
प्रतिवाचयिता - प्रतिवाचयित्री
ल्यप्
प्रतिवाच्य
क्तवतुँ
प्रतिवाचितवान् - प्रतिवाचितवती
क्त
प्रतिवाचितः - प्रतिवाचिता
शतृँ
प्रतिवाचयन् - प्रतिवाचयन्ती
शानच्
प्रतिवाचयमानः - प्रतिवाचयमाना
यत्
प्रतिवाच्यः - प्रतिवाच्या
अच्
प्रतिवाचः - प्रतिवाचा
युच्
प्रतिवाचना


सनादि प्रत्ययाः

उपसर्गाः