कृदन्तरूपाणि - परि + प्र + ब्रू + णिच् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिप्रवाचनम्
अनीयर्
परिप्रवाचनीयः - परिप्रवाचनीया
ण्वुल्
परिप्रवाचकः - परिप्रवाचिका
तुमुँन्
परिप्रवाचयितुम्
तव्य
परिप्रवाचयितव्यः - परिप्रवाचयितव्या
तृच्
परिप्रवाचयिता - परिप्रवाचयित्री
ल्यप्
परिप्रवाच्य
क्तवतुँ
परिप्रवाचितवान् - परिप्रवाचितवती
क्त
परिप्रवाचितः - परिप्रवाचिता
शतृँ
परिप्रवाचयन् - परिप्रवाचयन्ती
शानच्
परिप्रवाचयमानः - परिप्रवाचयमाना
यत्
परिप्रवाच्यः - परिप्रवाच्या
अच्
परिप्रवाचः - परिप्रवाचा
युच्
परिप्रवाचना


सनादि प्रत्ययाः

उपसर्गाः