कृदन्तरूपाणि - प्र + ब्रू + सन् - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रविवक्षणम्
अनीयर्
प्रविवक्षणीयः - प्रविवक्षणीया
ण्वुल्
प्रविवक्षकः - प्रविवक्षिका
तुमुँन्
प्रविवक्षितुम्
तव्य
प्रविवक्षितव्यः - प्रविवक्षितव्या
तृच्
प्रविवक्षिता - प्रविवक्षित्री
ल्यप्
प्रविवक्ष्य
क्तवतुँ
प्रविवक्षितवान् - प्रविवक्षितवती
क्त
प्रविवक्षितः - प्रविवक्षिता
शतृँ
प्रविवक्षन् - प्रविवक्षन्ती
शानच्
प्रविवक्षमाणः - प्रविवक्षमाणा
यत्
प्रविवक्ष्यः - प्रविवक्ष्या
अच्
प्रविवक्षः - प्रविवक्षा
घञ्
प्रविवक्षः
प्रविवक्षा


सनादि प्रत्ययाः

उपसर्गाः