कृदन्तरूपाणि - अव + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववचनम्
अनीयर्
अववचनीयः - अववचनीया
ण्वुल्
अववाचकः - अववाचिका
तुमुँन्
अववक्तुम्
तव्य
अववक्तव्यः - अववक्तव्या
तृच्
अववक्ता - अववक्त्री
ल्यप्
अवोच्य
क्तवतुँ
अवोक्तवान् - अवोक्तवती
क्त
अवोक्तः - अवोक्ता
शतृँ
अवब्रुवन् - अवब्रुवती
शानच्
अवब्रुवाणः - अवब्रुवाणा
ण्यत्
अववाच्यः - अववाच्या
अच्
अववचः - अववचा
घञ्
अववाचः
क्तिन्
अवोक्तिः


सनादि प्रत्ययाः

उपसर्गाः