कृदन्तरूपाणि - अधि + ब्रू - ब्रूञ् व्यक्तायां वाचि - अदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवचनम्
अनीयर्
अधिवचनीयः - अधिवचनीया
ण्वुल्
अधिवाचकः - अधिवाचिका
तुमुँन्
अधिवक्तुम्
तव्य
अधिवक्तव्यः - अधिवक्तव्या
तृच्
अधिवक्ता - अधिवक्त्री
ल्यप्
अध्युच्य
क्तवतुँ
अध्युक्तवान् - अध्युक्तवती
क्त
अध्युक्तः - अध्युक्ता
शतृँ
अधिब्रुवन् - अधिब्रुवती
शानच्
अधिब्रुवाणः - अधिब्रुवाणा
ण्यत्
अधिवाच्यः - अधिवाच्या
अच्
अधिवचः - अधिवचा
घञ्
अधिवाचः
क्तिन्
अध्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः