कृदन्तरूपाणि - अभि + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाखदनम्
अनीयर्
अभिचाखदनीयः - अभिचाखदनीया
ण्वुल्
अभिचाखादकः - अभिचाखादिका
तुमुँन्
अभिचाखदितुम्
तव्य
अभिचाखदितव्यः - अभिचाखदितव्या
तृच्
अभिचाखदिता - अभिचाखदित्री
ल्यप्
अभिचाखद्य
क्तवतुँ
अभिचाखदितवान् - अभिचाखदितवती
क्त
अभिचाखदितः - अभिचाखदिता
शतृँ
अभिचाखदन् - अभिचाखदती
ण्यत्
अभिचाखाद्यः - अभिचाखाद्या
अच्
अभिचाखदः - अभिचाखदा
घञ्
अभिचाखादः
अभिचाखदा


सनादि प्रत्ययाः

उपसर्गाः