कृदन्तरूपाणि - अप + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचाखदनम्
अनीयर्
अपचाखदनीयः - अपचाखदनीया
ण्वुल्
अपचाखादकः - अपचाखादिका
तुमुँन्
अपचाखदितुम्
तव्य
अपचाखदितव्यः - अपचाखदितव्या
तृच्
अपचाखदिता - अपचाखदित्री
ल्यप्
अपचाखद्य
क्तवतुँ
अपचाखदितवान् - अपचाखदितवती
क्त
अपचाखदितः - अपचाखदिता
शतृँ
अपचाखदन् - अपचाखदती
ण्यत्
अपचाखाद्यः - अपचाखाद्या
अच्
अपचाखदः - अपचाखदा
घञ्
अपचाखादः
अपचाखदा


सनादि प्रत्ययाः

उपसर्गाः