कृदन्तरूपाणि - उप + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचाखदनम्
अनीयर्
उपचाखदनीयः - उपचाखदनीया
ण्वुल्
उपचाखादकः - उपचाखादिका
तुमुँन्
उपचाखदितुम्
तव्य
उपचाखदितव्यः - उपचाखदितव्या
तृच्
उपचाखदिता - उपचाखदित्री
ल्यप्
उपचाखद्य
क्तवतुँ
उपचाखदितवान् - उपचाखदितवती
क्त
उपचाखदितः - उपचाखदिता
शतृँ
उपचाखदन् - उपचाखदती
ण्यत्
उपचाखाद्यः - उपचाखाद्या
अच्
उपचाखदः - उपचाखदा
घञ्
उपचाखादः
उपचाखदा


सनादि प्रत्ययाः

उपसर्गाः