कृदन्तरूपाणि - प्रति + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाखदनम्
अनीयर्
प्रतिचाखदनीयः - प्रतिचाखदनीया
ण्वुल्
प्रतिचाखादकः - प्रतिचाखादिका
तुमुँन्
प्रतिचाखदितुम्
तव्य
प्रतिचाखदितव्यः - प्रतिचाखदितव्या
तृच्
प्रतिचाखदिता - प्रतिचाखदित्री
ल्यप्
प्रतिचाखद्य
क्तवतुँ
प्रतिचाखदितवान् - प्रतिचाखदितवती
क्त
प्रतिचाखदितः - प्रतिचाखदिता
शतृँ
प्रतिचाखदन् - प्रतिचाखदती
ण्यत्
प्रतिचाखाद्यः - प्रतिचाखाद्या
अच्
प्रतिचाखदः - प्रतिचाखदा
घञ्
प्रतिचाखादः
प्रतिचाखदा


सनादि प्रत्ययाः

उपसर्गाः