कृदन्तरूपाणि - नि + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचाखदनम्
अनीयर्
निचाखदनीयः - निचाखदनीया
ण्वुल्
निचाखादकः - निचाखादिका
तुमुँन्
निचाखदितुम्
तव्य
निचाखदितव्यः - निचाखदितव्या
तृच्
निचाखदिता - निचाखदित्री
ल्यप्
निचाखद्य
क्तवतुँ
निचाखदितवान् - निचाखदितवती
क्त
निचाखदितः - निचाखदिता
शतृँ
निचाखदन् - निचाखदती
ण्यत्
निचाखाद्यः - निचाखाद्या
अच्
निचाखदः - निचाखदा
घञ्
निचाखादः
निचाखदा


सनादि प्रत्ययाः

उपसर्गाः