कृदन्तरूपाणि - वि + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचाखदनम्
अनीयर्
विचाखदनीयः - विचाखदनीया
ण्वुल्
विचाखादकः - विचाखादिका
तुमुँन्
विचाखदितुम्
तव्य
विचाखदितव्यः - विचाखदितव्या
तृच्
विचाखदिता - विचाखदित्री
ल्यप्
विचाखद्य
क्तवतुँ
विचाखदितवान् - विचाखदितवती
क्त
विचाखदितः - विचाखदिता
शतृँ
विचाखदन् - विचाखदती
ण्यत्
विचाखाद्यः - विचाखाद्या
अच्
विचाखदः - विचाखदा
घञ्
विचाखादः
विचाखदा


सनादि प्रत्ययाः

उपसर्गाः