कृदन्तरूपाणि - सम् + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चाखदनम् / संचाखदनम्
अनीयर्
सञ्चाखदनीयः / संचाखदनीयः - सञ्चाखदनीया / संचाखदनीया
ण्वुल्
सञ्चाखादकः / संचाखादकः - सञ्चाखादिका / संचाखादिका
तुमुँन्
सञ्चाखदितुम् / संचाखदितुम्
तव्य
सञ्चाखदितव्यः / संचाखदितव्यः - सञ्चाखदितव्या / संचाखदितव्या
तृच्
सञ्चाखदिता / संचाखदिता - सञ्चाखदित्री / संचाखदित्री
ल्यप्
सञ्चाखद्य / संचाखद्य
क्तवतुँ
सञ्चाखदितवान् / संचाखदितवान् - सञ्चाखदितवती / संचाखदितवती
क्त
सञ्चाखदितः / संचाखदितः - सञ्चाखदिता / संचाखदिता
शतृँ
सञ्चाखदन् / संचाखदन् - सञ्चाखदती / संचाखदती
ण्यत्
सञ्चाखाद्यः / संचाखाद्यः - सञ्चाखाद्या / संचाखाद्या
अच्
सञ्चाखदः / संचाखदः - सञ्चाखदा - संचाखदा
घञ्
सञ्चाखादः / संचाखादः
सञ्चाखदा / संचाखदा


सनादि प्रत्ययाः

उपसर्गाः