कृदन्तरूपाणि - अव + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचाखदनम्
अनीयर्
अवचाखदनीयः - अवचाखदनीया
ण्वुल्
अवचाखादकः - अवचाखादिका
तुमुँन्
अवचाखदितुम्
तव्य
अवचाखदितव्यः - अवचाखदितव्या
तृच्
अवचाखदिता - अवचाखदित्री
ल्यप्
अवचाखद्य
क्तवतुँ
अवचाखदितवान् - अवचाखदितवती
क्त
अवचाखदितः - अवचाखदिता
शतृँ
अवचाखदन् - अवचाखदती
ण्यत्
अवचाखाद्यः - अवचाखाद्या
अच्
अवचाखदः - अवचाखदा
घञ्
अवचाखादः
अवचाखदा


सनादि प्रत्ययाः

उपसर्गाः