कृदन्तरूपाणि - निस् + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाखदनम्
अनीयर्
निश्चाखदनीयः - निश्चाखदनीया
ण्वुल्
निश्चाखादकः - निश्चाखादिका
तुमुँन्
निश्चाखदितुम्
तव्य
निश्चाखदितव्यः - निश्चाखदितव्या
तृच्
निश्चाखदिता - निश्चाखदित्री
ल्यप्
निश्चाखद्य
क्तवतुँ
निश्चाखदितवान् - निश्चाखदितवती
क्त
निश्चाखदितः - निश्चाखदिता
शतृँ
निश्चाखदन् - निश्चाखदती
ण्यत्
निश्चाखाद्यः - निश्चाखाद्या
अच्
निश्चाखदः - निश्चाखदा
घञ्
निश्चाखादः
निश्चाखदा


सनादि प्रत्ययाः

उपसर्गाः