कृदन्तरूपाणि - अपि + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचाखदनम्
अनीयर्
अपिचाखदनीयः - अपिचाखदनीया
ण्वुल्
अपिचाखादकः - अपिचाखादिका
तुमुँन्
अपिचाखदितुम्
तव्य
अपिचाखदितव्यः - अपिचाखदितव्या
तृच्
अपिचाखदिता - अपिचाखदित्री
ल्यप्
अपिचाखद्य
क्तवतुँ
अपिचाखदितवान् - अपिचाखदितवती
क्त
अपिचाखदितः - अपिचाखदिता
शतृँ
अपिचाखदन् - अपिचाखदती
ण्यत्
अपिचाखाद्यः - अपिचाखाद्या
अच्
अपिचाखदः - अपिचाखदा
घञ्
अपिचाखादः
अपिचाखदा


सनादि प्रत्ययाः

उपसर्गाः