कृदन्तरूपाणि - अधि + खद् + यङ्लुक् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचाखदनम्
अनीयर्
अधिचाखदनीयः - अधिचाखदनीया
ण्वुल्
अधिचाखादकः - अधिचाखादिका
तुमुँन्
अधिचाखदितुम्
तव्य
अधिचाखदितव्यः - अधिचाखदितव्या
तृच्
अधिचाखदिता - अधिचाखदित्री
ल्यप्
अधिचाखद्य
क्तवतुँ
अधिचाखदितवान् - अधिचाखदितवती
क्त
अधिचाखदितः - अधिचाखदिता
शतृँ
अधिचाखदन् - अधिचाखदती
ण्यत्
अधिचाखाद्यः - अधिचाखाद्या
अच्
अधिचाखदः - अधिचाखदा
घञ्
अधिचाखादः
अधिचाखदा


सनादि प्रत्ययाः

उपसर्गाः