कृदन्तरूपाणि - अधि + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिखदनम्
अनीयर्
अधिखदनीयः - अधिखदनीया
ण्वुल्
अधिखादकः - अधिखादिका
तुमुँन्
अधिखदितुम्
तव्य
अधिखदितव्यः - अधिखदितव्या
तृच्
अधिखदिता - अधिखदित्री
ल्यप्
अधिखद्य
क्तवतुँ
अधिखदितवान् - अधिखदितवती
क्त
अधिखदितः - अधिखदिता
शतृँ
अधिखदन् - अधिखदन्ती
ण्यत्
अधिखाद्यः - अधिखाद्या
अच्
अधिखदः - अधिखदा
घञ्
अधिखादः
क्तिन्
अधिखत्तिः


सनादि प्रत्ययाः

उपसर्गाः