कृदन्तरूपाणि - अभि + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखदनम्
अनीयर्
अभिखदनीयः - अभिखदनीया
ण्वुल्
अभिखादकः - अभिखादिका
तुमुँन्
अभिखदितुम्
तव्य
अभिखदितव्यः - अभिखदितव्या
तृच्
अभिखदिता - अभिखदित्री
ल्यप्
अभिखद्य
क्तवतुँ
अभिखदितवान् - अभिखदितवती
क्त
अभिखदितः - अभिखदिता
शतृँ
अभिखदन् - अभिखदन्ती
ण्यत्
अभिखाद्यः - अभिखाद्या
अच्
अभिखदः - अभिखदा
घञ्
अभिखादः
क्तिन्
अभिखत्तिः


सनादि प्रत्ययाः

उपसर्गाः