कृदन्तरूपाणि - अभि + खद् + णिच् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिखादनम्
अनीयर्
अभिखादनीयः - अभिखादनीया
ण्वुल्
अभिखादकः - अभिखादिका
तुमुँन्
अभिखादयितुम्
तव्य
अभिखादयितव्यः - अभिखादयितव्या
तृच्
अभिखादयिता - अभिखादयित्री
ल्यप्
अभिखाद्य
क्तवतुँ
अभिखादितवान् - अभिखादितवती
क्त
अभिखादितः - अभिखादिता
शतृँ
अभिखादयन् - अभिखादयन्ती
शानच्
अभिखादयमानः - अभिखादयमाना
यत्
अभिखाद्यः - अभिखाद्या
अच्
अभिखादः - अभिखादा
युच्
अभिखादना


सनादि प्रत्ययाः

उपसर्गाः