कृदन्तरूपाणि - दुस् + खद् + णिच् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खादनम्
अनीयर्
दुष्खादनीयः - दुष्खादनीया
ण्वुल्
दुष्खादकः - दुष्खादिका
तुमुँन्
दुष्खादयितुम्
तव्य
दुष्खादयितव्यः - दुष्खादयितव्या
तृच्
दुष्खादयिता - दुष्खादयित्री
ल्यप्
दुष्खाद्य
क्तवतुँ
दुष्खादितवान् - दुष्खादितवती
क्त
दुष्खादितः - दुष्खादिता
शतृँ
दुष्खादयन् - दुष्खादयन्ती
शानच्
दुष्खादयमानः - दुष्खादयमाना
यत्
दुष्खाद्यः - दुष्खाद्या
अच्
दुष्खादः - दुष्खादा
युच्
दुष्खादना


सनादि प्रत्ययाः

उपसर्गाः