कृदन्तरूपाणि - दुस् + खद् + यङ् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चाखदनम्
अनीयर्
दुश्चाखदनीयः - दुश्चाखदनीया
ण्वुल्
दुश्चाखदकः - दुश्चाखदिका
तुमुँन्
दुश्चाखदितुम्
तव्य
दुश्चाखदितव्यः - दुश्चाखदितव्या
तृच्
दुश्चाखदिता - दुश्चाखदित्री
ल्यप्
दुश्चाखद्य
क्तवतुँ
दुश्चाखदितवान् - दुश्चाखदितवती
क्त
दुश्चाखदितः - दुश्चाखदिता
शानच्
दुश्चाखद्यमानः - दुश्चाखद्यमाना
यत्
दुश्चाखद्यः - दुश्चाखद्या
घञ्
दुश्चाखदः
दुश्चाखदा


सनादि प्रत्ययाः

उपसर्गाः