कृदन्तरूपाणि - दुस् + खद् + सन् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिखदिषणम्
अनीयर्
दुश्चिखदिषणीयः - दुश्चिखदिषणीया
ण्वुल्
दुश्चिखदिषकः - दुश्चिखदिषिका
तुमुँन्
दुश्चिखदिषितुम्
तव्य
दुश्चिखदिषितव्यः - दुश्चिखदिषितव्या
तृच्
दुश्चिखदिषिता - दुश्चिखदिषित्री
ल्यप्
दुश्चिखदिष्य
क्तवतुँ
दुश्चिखदिषितवान् - दुश्चिखदिषितवती
क्त
दुश्चिखदिषितः - दुश्चिखदिषिता
शतृँ
दुश्चिखदिषन् - दुश्चिखदिषन्ती
यत्
दुश्चिखदिष्यः - दुश्चिखदिष्या
अच्
दुश्चिखदिषः - दुश्चिखदिषा
घञ्
दुश्चिखदिषः
दुश्चिखदिषा


सनादि प्रत्ययाः

उपसर्गाः