कृदन्तरूपाणि - दुस् + खद् - खदँ स्थैर्ये हिंसायां च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खदनम्
अनीयर्
दुष्खदनीयः - दुष्खदनीया
ण्वुल्
दुष्खादकः - दुष्खादिका
तुमुँन्
दुष्खदितुम्
तव्य
दुष्खदितव्यः - दुष्खदितव्या
तृच्
दुष्खदिता - दुष्खदित्री
ल्यप्
दुष्खद्य
क्तवतुँ
दुष्खदितवान् - दुष्खदितवती
क्त
दुष्खदितः - दुष्खदिता
शतृँ
दुष्खदन् - दुष्खदन्ती
ण्यत्
दुष्खाद्यः - दुष्खाद्या
अच्
दुष्खदः - दुष्खदा
घञ्
दुष्खादः
क्तिन्
दुष्खत्तिः


सनादि प्रत्ययाः

उपसर्गाः